Original

दुर्योधनेयं चिन्ता मे शश्वन्नाप्युपशाम्यति ।सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः ॥ ५ ॥

Segmented

दुर्योधनैः इयम् चिन्ता मे शश्वत् न अपि उपशाम्यति सत्यम् हि एतत् अहम् मन्ये प्रत्यक्षम् न अनुमानतः

Analysis

Word Lemma Parse
दुर्योधनैः दुर्योधन pos=n,g=m,c=8,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
शश्वत् शश्वत् pos=i
pos=i
अपि अपि pos=i
उपशाम्यति उपशम् pos=v,p=3,n=s,l=lat
सत्यम् सत्य pos=n,g=n,c=2,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
pos=i
अनुमानतः अनुमान pos=n,g=n,c=5,n=s