Original

देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान् ।कुरूञ्शक्त्याल्पतरया दुर्योधनमथाब्रवीत् ॥ ४ ॥

Segmented

देव-मानुषयोः शक्त्या तेजसा च एव पाण्डवान् कुरूञ् शक्त्या अल्पतरया दुर्योधनम् अथ अब्रवीत्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
मानुषयोः मानुष pos=n,g=m,c=6,n=d
शक्त्या शक्ति pos=n,g=f,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
कुरूञ् कुरु pos=n,g=m,c=2,n=p
शक्त्या शक्ति pos=n,g=f,c=3,n=s
अल्पतरया अल्पतर pos=a,g=f,c=3,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan