Original

बलाबले विनिश्चित्य याथातथ्येन बुद्धिमान् ।शक्तिं संख्यातुमारेभे तदा वै मनुजाधिपः ॥ ३ ॥

Segmented

बलाबले विनिश्चित्य याथातथ्येन बुद्धिमान् शक्तिम् संख्यातुम् आरेभे तदा वै मनुज-अधिपः

Analysis

Word Lemma Parse
बलाबले बलाबल pos=n,g=n,c=2,n=d
विनिश्चित्य विनिश्चि pos=vi
याथातथ्येन याथातथ्य pos=n,g=n,c=3,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
संख्यातुम् संख्या pos=vi
आरेभे आरभ् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
वै वै pos=i
मनुज मनुज pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s