Original

शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः ।कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ॥ २३ ॥

Segmented

शमो मे रोचते नित्यम् पार्थैः तात न विग्रहः कुरुभ्यो हि सदा मन्ये पाण्डवाञ् शक्तिमत्तरान्

Analysis

Word Lemma Parse
शमो शम pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
पार्थैः पार्थ pos=n,g=m,c=3,n=p
तात तात pos=n,g=m,c=8,n=s
pos=i
विग्रहः विग्रह pos=n,g=m,c=1,n=s
कुरुभ्यो कुरु pos=n,g=m,c=5,n=p
हि हि pos=i
सदा सदा pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
पाण्डवाञ् पाण्डव pos=n,g=m,c=2,n=p
शक्तिमत्तरान् शक्तिमत्तर pos=a,g=m,c=2,n=p