Original

क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः ।अस्य चेत्कलहस्यान्तः शमादन्यो न विद्यते ॥ २२ ॥

Segmented

क्षय-उदयः ऽयम् सु महान् कुरूणाम् प्रत्युपस्थितः अस्य चेत् कलहस्य अन्तः शमाद् अन्यो न विद्यते

Analysis

Word Lemma Parse
क्षय क्षय pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
प्रत्युपस्थितः प्रत्युपस्था pos=va,g=m,c=1,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
चेत् चेद् pos=i
कलहस्य कलह pos=n,g=m,c=6,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
शमाद् शम pos=n,g=m,c=5,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat