Original

इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत ।अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया ॥ २१ ॥

Segmented

इति एवम् चिन्तयन् कृत्स्नम् अहोरात्राणि भारत अनिद्रो निःसुखः च अस्मि कुरूणाम् शम-चिन्तया

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
अहोरात्राणि अहोरात्र pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s
अनिद्रो अनिद्र pos=a,g=m,c=1,n=s
निःसुखः निःसुख pos=a,g=m,c=1,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
शम शम pos=n,comp=y
चिन्तया चिन्ता pos=n,g=f,c=3,n=s