Original

तमर्जुनं महेष्वासं महेन्द्रोपेन्द्ररक्षितम् ।निघ्नन्तमिव पश्यामि विमर्देऽस्मिन्महामृधे ॥ २० ॥

Segmented

तम् अर्जुनम् महा-इष्वासम् महा-इन्द्र-उपेन्द्र-रक्षितम् निघ्नन्तम् इव पश्यामि विमर्दे अस्मिन् महा-मृधे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
उपेन्द्र उपेन्द्र pos=n,comp=y
रक्षितम् रक्ष् pos=va,g=m,c=2,n=s,f=part
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
विमर्दे विमर्द pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s