Original

प्रसंख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः ।यथावन्मतितत्त्वेन जयकामः सुतान्प्रति ॥ २ ॥

Segmented

प्रसंख्याय च सौक्ष्म्येण गुण-दोषान् विचक्षणः यथावत् मति-तत्त्वेन जय-कामः सुतान् प्रति

Analysis

Word Lemma Parse
प्रसंख्याय प्रसंख्या pos=vi
pos=i
सौक्ष्म्येण सौक्ष्म्य pos=n,g=n,c=3,n=s
गुण गुण pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
यथावत् यथावत् pos=i
मति मति pos=n,comp=y
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
जय जय pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
सुतान् सुत pos=n,g=m,c=2,n=p
प्रति प्रति pos=i