Original

क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः ।सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् ॥ १९ ॥

Segmented

क्षिपति एकेन वेगेन पञ्च बाण-शतानि यः सदृशम् बाहु-वीर्येण कार्तवीर्यस्य पाण्डवम्

Analysis

Word Lemma Parse
क्षिपति क्षिप् pos=v,p=3,n=s,l=lat
एकेन एक pos=n,g=m,c=3,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=s
बाण बाण pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
सदृशम् सदृश pos=a,g=m,c=2,n=s
बाहु बाहु pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
कार्तवीर्यस्य कार्तवीर्य pos=n,g=m,c=6,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s