Original

युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः ।अशक्यं रथशार्दूलं पराजेतुमरिंदमम् ॥ १८ ॥

Segmented

युद्धाय अवस्थितम् पार्थम् पार्थिवैः अति मानुषैः अशक्यम् रथ-शार्दूलम् पराजेतुम् अरिंदमम्

Analysis

Word Lemma Parse
युद्धाय युद्ध pos=n,g=n,c=4,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
अति अति pos=i
मानुषैः मानुष pos=a,g=m,c=3,n=p
अशक्यम् अशक्य pos=a,g=m,c=2,n=s
रथ रथ pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
पराजेतुम् पराजि pos=vi
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s