Original

यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च ।मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः ॥ १७ ॥

Segmented

यम् आह भीष्मो द्रोणः च कृपो द्रौणि तथा एव च मद्र-राजः तथा शल्यो मध्यस्था ये च मानवाः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
कृपो कृप pos=n,g=m,c=1,n=s
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तथा तथा pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
मध्यस्था मध्यस्थ pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
मानवाः मानव pos=n,g=m,c=1,n=p