Original

शतानि पञ्च चैवेषूनुद्वपन्निव दृश्यते ।निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन् ॥ १६ ॥

Segmented

शतानि पञ्च च एव इषून् उद्वपन्न् इव दृश्यते निमेष-अन्तर-मात्रेण मुञ्चन् दूरम् च पातयन्

Analysis

Word Lemma Parse
शतानि शत pos=n,g=n,c=2,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
इषून् इषु pos=n,g=m,c=2,n=p
उद्वपन्न् उद्वप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
निमेष निमेष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
मुञ्चन् मुच् pos=va,g=m,c=1,n=s,f=part
दूरम् दूरम् pos=i
pos=i
पातयन् पातय् pos=va,g=m,c=1,n=s,f=part