Original

यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति ।देवानामपि जेतारं यं विदुः पार्थिवा रणे ॥ १५ ॥

Segmented

यम् च अति मानुषम् वीर्ये कृत्स्नो लोको व्यवस्यति देवानाम् अपि जेतारम् यम् विदुः पार्थिवा रणे

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
pos=i
अति अति pos=i
मानुषम् मानुष pos=a,g=m,c=2,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
कृत्स्नो कृत्स्न pos=a,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
व्यवस्यति व्यवसा pos=v,p=3,n=s,l=lat
देवानाम् देव pos=n,g=m,c=6,n=p
अपि अपि pos=i
जेतारम् जेतृ pos=a,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
पार्थिवा पार्थिव pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s