Original

महामेघनिभश्चापि निर्घोषः श्रूयते जनैः ।महाशनिसमः शब्दः शात्रवाणां भयंकरः ॥ १४ ॥

Segmented

महा-मेघ-निभः च अपि निर्घोषः श्रूयते जनैः महा-अशनि-समः शब्दः शात्रवाणाम् भयंकरः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
मेघ मेघ pos=n,comp=y
निभः निभ pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
जनैः जन pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
अशनि अशनि pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
शात्रवाणाम् शात्रव pos=n,g=m,c=6,n=p
भयंकरः भयंकर pos=a,g=m,c=1,n=s