Original

वानरश्च ध्वजो दिव्यो निःसङ्गो धूमवद्गतिः ।रथश्च चतुरन्तायां यस्य नास्ति समस्त्विषा ॥ १३ ॥

Segmented

वानरः च ध्वजो दिव्यो निःसङ्गो धूम-वत् गतिः रथः च चतुः-अन्तायाम् यस्य न अस्ति समः त्विषा

Analysis

Word Lemma Parse
वानरः वानर pos=a,g=m,c=1,n=s
pos=i
ध्वजो ध्वज pos=n,g=m,c=1,n=s
दिव्यो दिव्य pos=a,g=m,c=1,n=s
निःसङ्गो निःसङ्ग pos=a,g=m,c=1,n=s
धूम धूम pos=n,comp=y
वत् वत् pos=i
गतिः गति pos=n,g=f,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
pos=i
चतुः चतुर् pos=n,comp=y
अन्तायाम् अन्त pos=n,g=f,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
समः सम pos=n,g=m,c=1,n=s
त्विषा त्विष् pos=n,g=f,c=3,n=s