Original

दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम् ।वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी ॥ १२ ॥

Segmented

दुरासदम् यस्य दिव्यम् गाण्डीवम् धनुः उत्तमम् वारुणौ च अक्षयौ दिव्यौ शर-पूर्णा महा-इषुधि

Analysis

Word Lemma Parse
दुरासदम् दुरासद pos=a,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
वारुणौ वारुण pos=a,g=m,c=1,n=d
pos=i
अक्षयौ अक्षय pos=a,g=m,c=1,n=d
दिव्यौ दिव्य pos=a,g=m,c=1,n=d
शर शर pos=n,comp=y
पूर्णा पृ pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=1,n=d