Original

ते देवसहिताः पार्था न शक्याः प्रतिवीक्षितुम् ।मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः ॥ ११ ॥

Segmented

ते देव-सहिताः पार्था न शक्याः प्रतिवीक्षितुम् मानुषेण नर-व्याघ्राः वीर्यवन्तो अस्त्र-पारगाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
सहिताः सहित pos=a,g=m,c=1,n=p
पार्था पार्थ pos=n,g=m,c=1,n=p
pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
प्रतिवीक्षितुम् प्रतिवीक्ष् pos=vi
मानुषेण मानुष pos=n,g=m,c=3,n=s
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
वीर्यवन्तो वीर्यवत् pos=a,g=m,c=1,n=p
अस्त्र अस्त्र pos=n,comp=y
पारगाः पारग pos=a,g=m,c=1,n=p