Original

भीष्मद्रोणकृपादीनां भयादशनिसंमितम् ।रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः ॥ १० ॥

Segmented

भीष्म-द्रोण-कृप-आदीनाम् भयाद् अशनि-संमितम् रिरक्षिषन्तः संरम्भम् गमिष्यन्ति इति मे मतिः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
कृप कृप pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
भयाद् भय pos=n,g=n,c=5,n=s
अशनि अशनि pos=n,comp=y
संमितम् संमा pos=va,g=m,c=2,n=s,f=part
रिरक्षिषन्तः रिरक्ष् pos=va,g=m,c=1,n=p,f=part
संरम्भम् संरम्भ pos=n,g=m,c=2,n=s
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s