Original

वैशंपायन उवाच ।संजयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्नरेश्वरः ।ततः संख्यातुमारेभे तद्वचो गुणदोषतः ॥ १ ॥

Segmented

वैशंपायन उवाच संजयस्य वचः श्रुत्वा प्रज्ञाचक्षुः नरेश्वरः ततः संख्यातुम् आरेभे तद् वचो गुण-दोषतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संजयस्य संजय pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रज्ञाचक्षुः प्रज्ञाचक्षुस् pos=n,g=m,c=1,n=s
नरेश्वरः नरेश्वर pos=n,g=m,c=1,n=s
ततः ततस् pos=i
संख्यातुम् संख्या pos=vi
आरेभे आरभ् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
गुण गुण pos=n,comp=y
दोषतः दोष pos=n,g=m,c=5,n=s