Original

ऊर्ध्वरेखतलौ पादौ पार्थस्य शुभलक्षणौ ।पादपीठादपहृतौ तत्रापश्यमहं शुभौ ॥ ९ ॥

Segmented

ऊर्ध्व-रेखा-तलौ पादौ पार्थस्य शुभ-लक्षणौ पाद-पीठात् अपहृतौ तत्र अपश्यम् अहम् शुभौ

Analysis

Word Lemma Parse
ऊर्ध्व ऊर्ध्व pos=a,comp=y
रेखा रेखा pos=n,comp=y
तलौ तल pos=n,g=m,c=2,n=d
पादौ पाद pos=n,g=m,c=2,n=d
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
शुभ शुभ pos=a,comp=y
लक्षणौ लक्षण pos=n,g=m,c=2,n=d
पाद पाद pos=n,comp=y
पीठात् पीठ pos=n,g=n,c=5,n=s
अपहृतौ अपहृ pos=va,g=m,c=2,n=d,f=part
तत्र तत्र pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
शुभौ शुभ pos=a,g=m,c=2,n=d