Original

काञ्चनं पादपीठं तु पार्थो मे प्रादिशत्तदा ।तदहं पाणिना स्पृष्ट्वा ततो भूमावुपाविशम् ॥ ८ ॥

Segmented

काञ्चनम् पाद-पीठम् तु पार्थो मे प्रादिशत् तदा तद् अहम् पाणिना स्पृष्ट्वा ततो भूमौ उपाविशम्

Analysis

Word Lemma Parse
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s
पाद पाद pos=n,comp=y
पीठम् पीठ pos=n,g=n,c=2,n=s
तु तु pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=4,n=s
प्रादिशत् प्रदिश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
स्पृष्ट्वा स्पृश् pos=vi
ततो ततस् pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
उपाविशम् उपविश् pos=v,p=1,n=s,l=lan