Original

नैकरत्नविचित्रं तु काञ्चनं महदासनम् ।विविधास्तरणास्तीर्णं यत्रासातामरिंदमौ ॥ ६ ॥

Segmented

न एक-रत्न-विचित्रम् तु काञ्चनम् महद् आसनम् विविध-आस्तरण-आस्तीर्णम् यत्र आसाताम् अरिंदमौ

Analysis

Word Lemma Parse
pos=i
एक एक pos=n,comp=y
रत्न रत्न pos=n,comp=y
विचित्रम् विचित्र pos=a,g=n,c=1,n=s
तु तु pos=i
काञ्चनम् काञ्चन pos=a,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
आसनम् आसन pos=n,g=n,c=1,n=s
विविध विविध pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
आस्तीर्णम् आस्तृ pos=va,g=n,c=1,n=s,f=part
यत्र यत्र pos=i
आसाताम् आस् pos=v,p=3,n=d,l=lan
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d