Original

नैवाभिमन्युर्न यमौ तं देशमभियान्ति वै ।यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी ॥ ४ ॥

Segmented

न एव अभिमन्युः न यमौ तम् देशम् अभियान्ति वै यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
pos=i
यमौ यम pos=n,g=m,c=1,n=d
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
अभियान्ति अभिया pos=v,p=3,n=p,l=lat
वै वै pos=i
यत्र यत्र pos=i
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
pos=i
सत्यभामा सत्यभामा pos=n,g=f,c=1,n=s
pos=i
भामिनी भामिनी pos=n,g=f,c=1,n=s