Original

केशवस्य वचः श्रुत्वा किरीटी श्वेतवाहनः ।अर्जुनस्तन्महद्वाक्यमब्रवील्लोमहर्षणम् ॥ ३० ॥

Segmented

केशवस्य वचः श्रुत्वा किरीटी श्वेतवाहनः अर्जुनः तत् महत् वाक्यम् अब्रवील् लोम-हर्षणम्

Analysis

Word Lemma Parse
केशवस्य केशव pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवील् ब्रू pos=v,p=3,n=s,l=lan
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=2,n=s