Original

पादाङ्गुलीरभिप्रेक्षन्प्रयतोऽहं कृताञ्जलिः ।शुद्धान्तं प्राविशं राजन्नाख्यातुं नरदेवयोः ॥ ३ ॥

Segmented

पाद-अङ्गुलीः अभिप्रेक्षन् प्रयतो ऽहम् कृताञ्जलिः शुद्धान्तम् प्राविशम् राजन्न् आख्यातुम् नरदेवयोः

Analysis

Word Lemma Parse
पाद पाद pos=n,comp=y
अङ्गुलीः अङ्गुलि pos=n,g=f,c=2,n=p
अभिप्रेक्षन् अभिप्रेक्ष् pos=va,g=m,c=1,n=s,f=part
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
शुद्धान्तम् शुद्धान्त pos=n,g=m,c=2,n=s
प्राविशम् प्रविश् pos=v,p=1,n=s,l=lan
राजन्न् राजन् pos=n,g=m,c=8,n=s
आख्यातुम् आख्या pos=vi
नरदेवयोः नरदेव pos=n,g=m,c=6,n=d