Original

संजय उवाच ।इत्यब्रवीद्धृषीकेशः पार्थमुद्धर्षयन्गिरा ।गर्जन्समयवर्षीव गगने पाकशासनः ॥ २९ ॥

Segmented

संजय उवाच इति अब्रवीत् हृषीकेशः पार्थम् उद्धर्षयन् गिरा गर्जन् समय-वर्षी इव गगने पाकशासनः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
उद्धर्षयन् उद्धर्षय् pos=va,g=m,c=1,n=s,f=part
गिरा गिर् pos=n,g=f,c=3,n=s
गर्जन् गर्ज् pos=va,g=m,c=1,n=s,f=part
समय समय pos=n,comp=y
वर्षी वर्षिन् pos=a,g=m,c=1,n=s
इव इव pos=i
गगने गगन pos=n,g=n,c=7,n=s
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s