Original

बलं वीर्यं च तेजश्च शीघ्रता लघुहस्तता ।अविषादश्च धैर्यं च पार्थान्नान्यत्र विद्यते ॥ २८ ॥

Segmented

बलम् वीर्यम् च तेजः च शीघ्र-ता लघु-हस्त-ता अविषादः च धैर्यम् च पार्थात् न अन्यत्र विद्यते

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=1,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
शीघ्र शीघ्र pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
लघु लघु pos=a,comp=y
हस्त हस्त pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
अविषादः अविषाद pos=n,g=m,c=1,n=s
pos=i
धैर्यम् धैर्य pos=n,g=n,c=1,n=s
pos=i
पार्थात् पार्थ pos=n,g=m,c=5,n=s
pos=i
अन्यत्र अन्यत्र pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat