Original

एकेन पाण्डुपुत्रेण विराटनगरे यदा ।भग्नाः पलायन्त दिशः पर्याप्तं तन्निदर्शनम् ॥ २७ ॥

Segmented

एकेन पाण्डु-पुत्रेण विराट-नगरे यदा भग्नाः पलायन्त दिशः पर्याप्तम् तत् निदर्शनम्

Analysis

Word Lemma Parse
एकेन एक pos=n,g=m,c=3,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
विराट विराट pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
यदा यदा pos=i
भग्नाः भञ्ज् pos=va,g=m,c=1,n=p,f=part
पलायन्त पलाय् pos=v,p=3,n=p,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s