Original

देवासुरमनुष्येषु यक्षगन्धर्वभोगिषु ।न तं पश्याम्यहं युद्धे पाण्डवं योऽभ्ययाद्रणे ॥ २५ ॥

Segmented

देव-असुर-मनुष्येषु यक्ष-गन्धर्व-भोगिषु न तम् पश्यामि अहम् युद्धे पाण्डवम् यो ऽभ्ययाद् रणे

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
यक्ष यक्ष pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
भोगिषु भोगिन् pos=n,g=m,c=7,n=p
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽभ्ययाद् अभिया pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s