Original

मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमिच्छति ।यो न कालपरीतो वाप्यपि साक्षात्पुरंदरः ॥ २३ ॥

Segmented

मद्-द्वितीयम् पुनः पार्थम् कः प्रार्थयितुम् इच्छति यो न काल-परीतः वा अपि अपि साक्षात् पुरंदरः

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
प्रार्थयितुम् प्रार्थय् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
pos=i
काल काल pos=n,comp=y
परीतः परी pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
अपि अपि pos=i
अपि अपि pos=i
साक्षात् साक्षात् pos=i
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s