Original

तेजोमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम् ।मद्द्वितीयेन तेनेह वैरं वः सव्यसाचिना ॥ २२ ॥

Segmented

तेजः-मयम् दुराधर्षम् गाण्डीवम् यस्य कार्मुकम् मद्-द्वितीयेन तेन इह वैरम् वः सव्यसाचिना

Analysis

Word Lemma Parse
तेजः तेजस् pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
दुराधर्षम् दुराधर्ष pos=a,g=n,c=1,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=1,n=s
मद् मद् pos=n,comp=y
द्वितीयेन द्वितीय pos=a,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
इह इह pos=i
वैरम् वैर pos=n,g=n,c=2,n=s
वः त्वद् pos=n,g=,c=6,n=p
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s