Original

अर्थांस्त्यजत पात्रेभ्यः सुतान्प्राप्नुत कामजान् ।प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये ॥ २० ॥

Segmented

अर्थान् त्यजत पात्रेभ्यः सुतान् प्राप्नुत काम-जाम् प्रियम् प्रियेभ्यः चरत राजा हि त्वरते जये

Analysis

Word Lemma Parse
अर्थान् अर्थ pos=n,g=m,c=2,n=p
त्यजत त्यज् pos=v,p=2,n=p,l=lot
पात्रेभ्यः पात्र pos=n,g=n,c=4,n=p
सुतान् सुत pos=n,g=m,c=2,n=p
प्राप्नुत प्राप् pos=v,p=3,n=s,l=lan
काम काम pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
प्रियम् प्रिय pos=a,g=n,c=2,n=s
प्रियेभ्यः प्रिय pos=a,g=m,c=4,n=p
चरत चर् pos=v,p=2,n=p,l=lot
राजा राजन् pos=n,g=m,c=1,n=s
हि हि pos=i
त्वरते त्वर् pos=v,p=3,n=s,l=lat
जये जय pos=n,g=m,c=7,n=s