Original

संजय उवाच ।शृणु राजन्यथा दृष्टौ मया कृष्णधनंजयौ ।ऊचतुश्चापि यद्वीरौ तत्ते वक्ष्यामि भारत ॥ २ ॥

Segmented

संजय उवाच शृणु राजन् यथा दृष्टौ मया कृष्ण-धनंजयौ ऊचतुः च अपि यद् वीरौ तत् ते वक्ष्यामि भारत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
दृष्टौ दृश् pos=va,g=m,c=1,n=d,f=part
मया मद् pos=n,g=,c=3,n=s
कृष्ण कृष्ण pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d
ऊचतुः वच् pos=v,p=3,n=d,l=lit
pos=i
अपि अपि pos=i
यद् यद् pos=n,g=n,c=2,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s