Original

वासुदेव उवाच ।संजयेदं वचो ब्रूया धृतराष्ट्रं मनीषिणम् ।शृण्वतः कुरुमुख्यस्य द्रोणस्यापि च शृण्वतः ॥ १८ ॥

Segmented

वासुदेव उवाच संजय इदम् वचो ब्रूया धृतराष्ट्रम् मनीषिणम् शृण्वतः कुरु-मुख्यस्य द्रोणस्य अपि च शृण्वतः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संजय संजय pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
ब्रूया ब्रू pos=v,p=2,n=s,l=vidhilin
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
मनीषिणम् मनीषिन् pos=a,g=m,c=2,n=s
शृण्वतः श्रु pos=va,g=m,c=6,n=s,f=part
कुरु कुरु pos=n,comp=y
मुख्यस्य मुख्य pos=a,g=m,c=6,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
अपि अपि pos=i
pos=i
शृण्वतः श्रु pos=va,g=m,c=6,n=s,f=part