Original

वाचं तां वचनार्हस्य शिक्षाक्षरसमन्विताम् ।अश्रौषमहमिष्टार्थां पश्चाद्धृदयशोषिणीम् ॥ १७ ॥

Segmented

वाचम् ताम् वचन-अर्हस्य शिक्षा-अक्षर-समन्विताम् अश्रौषम् अहम् इष्ट-अर्थाम् पश्चात् हृदय-शोषिन्

Analysis

Word Lemma Parse
वाचम् वाच् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
वचन वचन pos=n,comp=y
अर्हस्य अर्ह pos=a,g=m,c=6,n=s
शिक्षा शिक्षा pos=n,comp=y
अक्षर अक्षर pos=n,comp=y
समन्विताम् समन्वित pos=a,g=f,c=2,n=s
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
अहम् मद् pos=n,g=,c=1,n=s
इष्ट इष् pos=va,comp=y,f=part
अर्थाम् अर्थ pos=n,g=f,c=2,n=s
पश्चात् पश्चात् pos=i
हृदय हृदय pos=n,comp=y
शोषिन् शोषिन् pos=a,g=f,c=2,n=s