Original

इन्द्रकेतुरिवोत्थाय सर्वाभरणभूषितः ।इन्द्रवीर्योपमः कृष्णः संविष्टो माभ्यभाषत ॥ १५ ॥

Segmented

इन्द्र-केतुः इव उत्थाय सर्व-आभरण-भूषितः इन्द्र-वीर्य-उपमः कृष्णः संविष्टो माम् अभ्यभाषत

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
केतुः केतु pos=n,g=m,c=1,n=s
इव इव pos=i
उत्थाय उत्था pos=vi
सर्व सर्व pos=n,comp=y
आभरण आभरण pos=n,comp=y
भूषितः भूषय् pos=va,g=m,c=1,n=s,f=part
इन्द्र इन्द्र pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
संविष्टो संविश् pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan