Original

सत्कृतश्चान्नपानाभ्यामाच्छन्नो लब्धसत्क्रियः ।अञ्जलिं मूर्ध्नि संधाय तौ संदेशमचोदयम् ॥ १३ ॥

Segmented

सत्कृतः च अन्न-पान आच्छन्नो लब्ध-सत्क्रियः अञ्जलिम् मूर्ध्नि संधाय तौ संदेशम् अचोदयम्

Analysis

Word Lemma Parse
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
pos=i
अन्न अन्न pos=n,comp=y
पान पान pos=n,g=n,c=3,n=d
आच्छन्नो आच्छद् pos=va,g=m,c=1,n=s,f=part
लब्ध लभ् pos=va,comp=y,f=part
सत्क्रियः सत्क्रिया pos=n,g=m,c=1,n=s
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
संधाय संधा pos=vi
तौ तद् pos=n,g=m,c=2,n=d
संदेशम् संदेश pos=n,g=m,c=2,n=s
अचोदयम् चोदय् pos=v,p=1,n=s,l=lan