Original

निदेशस्थाविमौ यस्य मानसस्तस्य सेत्स्यते ।संकल्पो धर्मराजस्य निश्चयो मे तदाभवत् ॥ १२ ॥

Segmented

निदेश-स्थौ इमौ यस्य मानसः तस्य सेत्स्यते संकल्पो धर्मराजस्य निश्चयो मे तदा भवत्

Analysis

Word Lemma Parse
निदेश निदेश pos=n,comp=y
स्थौ स्थ pos=a,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
यस्य यद् pos=n,g=m,c=6,n=s
मानसः मानस pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सेत्स्यते सिध् pos=v,p=3,n=s,l=lrt
संकल्पो संकल्प pos=n,g=m,c=1,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
निश्चयो निश्चय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
तदा तदा pos=i
भवत् भू pos=v,p=3,n=s,l=lan