Original

इन्द्रविष्णुसमावेतौ मन्दात्मा नावबुध्यते ।संश्रयाद्द्रोणभीष्माभ्यां कर्णस्य च विकत्थनात् ॥ ११ ॥

Segmented

इन्द्र-विष्णु-समौ एतौ मन्द-आत्मा न अवबुध्यते संश्रयाद् द्रोण-भीष्माभ्याम् कर्णस्य च विकत्थनात्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
विष्णु विष्णु pos=n,comp=y
समौ सम pos=n,g=m,c=2,n=d
एतौ एतद् pos=n,g=m,c=2,n=d
मन्द मन्द pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat
संश्रयाद् संश्रय pos=n,g=m,c=5,n=s
द्रोण द्रोण pos=n,comp=y
भीष्माभ्याम् भीष्म pos=n,g=m,c=3,n=d
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
विकत्थनात् विकत्थन pos=n,g=n,c=5,n=s