Original

श्यामौ बृहन्तौ तरुणौ शालस्कन्धाविवोद्गतौ ।एकासनगतौ दृष्ट्वा भयं मां महदाविशत् ॥ १० ॥

Segmented

श्यामौ बृहन्तौ तरुणौ शाल-स्कन्धौ इव उद्गतौ एक-आसन-गतौ दृष्ट्वा भयम् माम् महद् आविशत्

Analysis

Word Lemma Parse
श्यामौ श्याम pos=a,g=m,c=2,n=d
बृहन्तौ बृहत् pos=a,g=m,c=2,n=d
तरुणौ तरुण pos=a,g=m,c=2,n=d
शाल शाल pos=n,comp=y
स्कन्धौ स्कन्ध pos=n,g=m,c=2,n=d
इव इव pos=i
उद्गतौ उद्गम् pos=va,g=m,c=2,n=d,f=part
एक एक pos=n,comp=y
आसन आसन pos=n,comp=y
गतौ गम् pos=va,g=m,c=2,n=d,f=part
दृष्ट्वा दृश् pos=vi
भयम् भय pos=n,g=n,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
महद् महत् pos=a,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan