Original

केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः ।अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः ॥ ९ ॥

Segmented

केकया भ्रातरः पञ्च सर्वे लोहितक-ध्वजाः अक्षौहिणी-परिवृताः पाण्डवान् अभिसंश्रिताः

Analysis

Word Lemma Parse
केकया केकय pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
लोहितक लोहितक pos=a,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
अक्षौहिणी अक्षौहिणी pos=n,comp=y
परिवृताः परिवृ pos=va,g=m,c=1,n=p,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अभिसंश्रिताः अभिसंश्रि pos=va,g=m,c=1,n=p,f=part