Original

जारासंधिर्मागधश्च धृष्टकेतुश्च चेदिराट् ।पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ ॥ ८ ॥

Segmented

जारासंधिः मागधः च धृष्टकेतुः च चेदि-राज् पृथक् पृथग् अनुप्राप्तौ पृथग् अक्षौहिणी-वृतौ

Analysis

Word Lemma Parse
जारासंधिः जारासंधि pos=n,g=m,c=1,n=s
मागधः मागध pos=n,g=m,c=1,n=s
pos=i
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
चेदि चेदि pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
पृथक् पृथक् pos=i
पृथग् पृथक् pos=i
अनुप्राप्तौ अनुप्राप् pos=va,g=m,c=1,n=d,f=part
पृथग् पृथक् pos=i
अक्षौहिणी अक्षौहिणी pos=n,comp=y
वृतौ वृ pos=va,g=m,c=1,n=d,f=part