Original

देवैर्हि संभृतो दिव्यो रथो गाण्डीवधन्वनः ।न स जेयो मनुष्येण मा स्म कृध्वं मनो युधि ॥ ६० ॥

Segmented

देवैः हि संभृतो दिव्यो रथो गाण्डीवधन्वनः न स जेयो मनुष्येण मा स्म कृध्वम् मनो युधि

Analysis

Word Lemma Parse
देवैः देव pos=n,g=m,c=3,n=p
हि हि pos=i
संभृतो सम्भृ pos=va,g=m,c=1,n=s,f=part
दिव्यो दिव्य pos=a,g=m,c=1,n=s
रथो रथ pos=n,g=m,c=1,n=s
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
जेयो जि pos=va,g=m,c=1,n=s,f=krtya
मनुष्येण मनुष्य pos=n,g=m,c=3,n=s
मा मा pos=i
स्म स्म pos=i
कृध्वम् कृ pos=v,p=2,n=p,l=lun_unaug
मनो मनस् pos=n,g=n,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s