Original

विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च ।सूर्यदत्तादिभिर्वीरैर्मदिराश्वपुरोगमैः ॥ ६ ॥

Segmented

विराटः सह पुत्राभ्याम् शङ्खेन एव उत्तरेन च सूर्यदत्त-आदिभिः वीरैः मदिराश्व-पुरोगमैः

Analysis

Word Lemma Parse
विराटः विराट pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्राभ्याम् पुत्र pos=n,g=m,c=3,n=d
शङ्खेन शङ्ख pos=n,g=m,c=3,n=s
एव एव pos=i
उत्तरेन उत्तर pos=n,g=m,c=3,n=s
pos=i
सूर्यदत्त सूर्यदत्त pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
मदिराश्व मदिराश्व pos=n,comp=y
पुरोगमैः पुरोगम pos=a,g=m,c=3,n=p