Original

नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन ।यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः ॥ ५९ ॥

Segmented

न एतादृशः हि योधो ऽस्ति पृथिव्याम् इह कश्चन यथाविधः सव्यसाची पाण्डवः शस्त्र-वित्तमः

Analysis

Word Lemma Parse
pos=i
एतादृशः एतादृश pos=a,g=m,c=1,n=s
हि हि pos=i
योधो योध pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
इह इह pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
यथाविधः यथाविध pos=a,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
वित्तमः वित्तम pos=a,g=m,c=1,n=s