Original

भीष्मं चैव ब्रूहि गत्वा त्वमाशु युधिष्ठिरं साधुनैवाभ्युपेत ।मा वो वधीदर्जुनो देवगुप्तः क्षिप्रं याचध्वं पाण्डवं लोकवीरम् ॥ ५८ ॥

Segmented

भीष्मम् च एव ब्रूहि गत्वा त्वम् आशु युधिष्ठिरम् साधु एव अभ्युपेत मा वो वधीद् अर्जुनो देव-गुप्तः क्षिप्रम् याचध्वम् पाण्डवम् लोक-वीरम्

Analysis

Word Lemma Parse
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
गत्वा गम् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
आशु आशु pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
साधु साधु pos=a,g=n,c=3,n=s
एव एव pos=i
अभ्युपेत अभ्युपे pos=v,p=2,n=p,l=lot
मा मा pos=i
वो त्वद् pos=n,g=,c=2,n=p
वधीद् वध् pos=v,p=3,n=s,l=lun_unaug
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
क्षिप्रम् क्षिप्रम् pos=i
याचध्वम् याच् pos=v,p=2,n=p,l=lot
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
वीरम् वीर pos=n,g=m,c=2,n=s