Original

सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम् ।दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् ॥ ५७ ॥

Segmented

सूतपुत्रम् तथा द्रोणम् सह पुत्रम् जयद्रथम् दुःशासनम् विकर्णम् च तथा दुर्योधनम् नृपम्

Analysis

Word Lemma Parse
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
तथा तथा pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
सह सह pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
pos=i
तथा तथा pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s