Original

सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये ।सबाह्लीकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः ॥ ५६ ॥

Segmented

सर्वाञ् जनपदान् सूत योधा दुर्योधनस्य ये स वाह्लीकान् कुरून् ब्रूयाः प्रातिपेयाञ् शरद्वतः

Analysis

Word Lemma Parse
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
जनपदान् जनपद pos=n,g=m,c=2,n=p
सूत सूत pos=n,g=m,c=8,n=s
योधा योध pos=n,g=m,c=1,n=p
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
वाह्लीकान् वाह्लीक pos=n,g=m,c=2,n=p
कुरून् कुरु pos=n,g=m,c=2,n=p
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
प्रातिपेयाञ् प्रातिपेय pos=n,g=m,c=2,n=p
शरद्वतः शरद्वन्त् pos=n,g=m,c=2,n=p