Original

स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ ।भयार्तानां परित्राता संयुगेषु न संशयः ॥ ५४ ॥

Segmented

स त्वम् शूरः च वीरः च विक्रान्तः च नर-ऋषभ भय-आर्तानाम् परित्राता संयुगेषु न संशयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
वीरः वीर pos=n,g=m,c=1,n=s
pos=i
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
pos=i
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
भय भय pos=n,comp=y
आर्तानाम् आर्त pos=a,g=m,c=6,n=p
परित्राता परित्रातृ pos=a,g=m,c=1,n=s
संयुगेषु संयुग pos=n,g=n,c=7,n=p
pos=i
संशयः संशय pos=n,g=m,c=1,n=s