Original

संग्रामादपयातानां भग्नानां शरणैषिणाम् ।पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान् ।क्रीणीयात्तं सहस्रेण नीतिमन्नाम तत्पदम् ॥ ५३ ॥

Segmented

संग्रामाद् अपयातानाम् भग्नानाम् शरण-एषिणाम् पौरुषम् दर्शयञ् शूरो यः तिष्ठेत् अग्रतः पुमान् क्रीणीयात् तम् सहस्रेण नीतिमत् नाम तत् पदम्

Analysis

Word Lemma Parse
संग्रामाद् संग्राम pos=n,g=m,c=5,n=s
अपयातानाम् अपया pos=va,g=m,c=6,n=p,f=part
भग्नानाम् भञ्ज् pos=va,g=m,c=6,n=p,f=part
शरण शरण pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
दर्शयञ् दर्शय् pos=va,g=m,c=1,n=s,f=part
शूरो शूर pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
अग्रतः अग्रतस् pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s
क्रीणीयात् क्री pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
नीतिमत् नीतिमत् pos=a,g=n,c=1,n=s
नाम नाम pos=i
तत् तद् pos=n,g=n,c=1,n=s
पदम् पद pos=n,g=n,c=1,n=s